B 69-2 Pitṛgītā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 69/2
Title: Pitṛgītā
Dimensions: 18.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/698
Remarks: subject uncertain;


Reel No. B 69-2 Inventory No. 53423

Title Pitṛgītā

Remarks from the Padmapurāṇa

Subject Vedānta Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.5 x 9.0 cm

Folios 6

Lines per Folio 6

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 4/698

Manuscript Features

Fol. 6 is missing.

rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje

rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ ||

rāmān nāsti parāyaṇaṃ mama paraṃ rāma⟨ḥ sa gurubhyo namaḥ⟩[sya] dāso ʼṣmy ahaṃ

rāme cittalayaḥ sadā bhavatu me ramāya tasmai namaḥ<ref name="ftn1">bho rāma mām uddhara.</ref> 1

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha pitṛgītā likhyate ||     ||

ṛṣaya ūcu[ḥ] ||

bhajanaṃ nidhirūpaṃ te pitṛbhaktividhiṃ mudā ||

ṛṣayaḥ paripapraccha vyāsaṃ dharmārthakovidam || 1 ||

pitṛbhaktiḥ kathaṃ kāryā kiṃ tasyāś ca pahalaṃ labhet ||

idaṃ praśnaṃ vyāsamune brūhi tathyaṃ samāsataḥ || 2 || (fol. 1r1–5)

End

dānamānasamāyuktaṃ bhakṣaṃ bhojyaṃ sukhāvaham ||

govājigajasaśobhinaṃdane bahumaṃgalam || 41 ||

rukmiṇy uvāca ||    ||

iti tān vinayopetān munīn praṣṇasamāgatān ||

uvāca pitṛmāhātmyaṃ (ḍhuṃḍaṃ) vyāso mahāmuni[ḥ] || (fol. 7v1–5)

Colophon

iti śrīpadmapurāṇe takṣakavaṃśaprakāśe pitṛgītākathanaṃ nāma dvitīyo dhyāyaḥ || (fol. 7v5)

Microfilm Details

Reel No. B 69/2

Date of Filming not indicated

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 01-03-2010

Bibliography


<references/>