B 69-2 Pitṛgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 69/2
Title: Pitṛgītā
Dimensions: 18.5 x 9 cm x 6 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/698
Remarks: subject uncertain;
Reel No. B 69-2 Inventory No. 53423
Title Pitṛgītā
Remarks from the Padmapurāṇa
Subject Vedānta Darśana
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 18.5 x 9.0 cm
Folios 6
Lines per Folio 6
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Place of Deposit NAK
Accession No. 4/698
Manuscript Features
Fol. 6 is missing.
rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje
rāmeṇābhihatā niśācaracamū rāmāya tasmai namaḥ ||
rāmān nāsti parāyaṇaṃ mama paraṃ rāma⟨ḥ sa gurubhyo namaḥ⟩[sya] dāso ʼṣmy ahaṃ
rāme cittalayaḥ sadā bhavatu me ramāya tasmai namaḥ<ref name="ftn1">bho rāma mām uddhara.</ref> 1
…
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha pitṛgītā likhyate || ||
ṛṣaya ūcu[ḥ] ||
bhajanaṃ nidhirūpaṃ te pitṛbhaktividhiṃ mudā ||
ṛṣayaḥ paripapraccha vyāsaṃ dharmārthakovidam || 1 ||
pitṛbhaktiḥ kathaṃ kāryā kiṃ tasyāś ca pahalaṃ labhet ||
idaṃ praśnaṃ vyāsamune brūhi tathyaṃ samāsataḥ || 2 || (fol. 1r1–5)
End
dānamānasamāyuktaṃ bhakṣaṃ bhojyaṃ sukhāvaham ||
govājigajasaśobhinaṃdane bahumaṃgalam || 41 ||
rukmiṇy uvāca || ||
iti tān vinayopetān munīn praṣṇasamāgatān ||
uvāca pitṛmāhātmyaṃ (ḍhuṃḍaṃ) vyāso mahāmuni[ḥ] || (fol. 7v1–5)
Colophon
iti śrīpadmapurāṇe takṣakavaṃśaprakāśe pitṛgītākathanaṃ nāma dvitīyo dhyāyaḥ || (fol. 7v5)
Microfilm Details
Reel No. B 69/2
Date of Filming not indicated
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/RK
Date 01-03-2010
Bibliography
<references/>